Learn on the go: Listen to our podcasts and improve your Sanskrit skills

From the podcasts

Our podcasts are perfect for those who want to learn and improve their Sanskrit skills on the go. Whether you're commuting, exercising, or just have some free time, you can listen to our audio lectures and immerse yourself in the world of Sanskrit. Our podcasts feature expert teachers discussing various aspects of the language, including grammar, vocabulary, and literature. Additionally, we also include conversational exercises to help you practice what you learned, and improve your speaking skills. With our podcasts, you can take your Sanskrit learning to the next level and make the most of your free time.

Sanskritmaitri
SanskritMaitri

Bhagwad-geeta Fifth chapter | संन्यासयोगः saṁnyāsayogaḥ

"अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्िचतम्।।5.1।।""श्री भगवानुवाचसंन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।।5.2।।""ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते।।5.3।।""सांख्ययोगौ पृथग्बालाः प्रवदन्ति...

SanskritMaitri

Shloka Workshop

....... --- Send in a voice message: https://podcasters.spotify.com/pod/show/sanskritmaitri/message

SanskritMaitri

Sixteen Chapter of Bhagwad-geeta | daivāsurasaṁpadvibhāgayogaḥ

श्री भगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।।तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।भवन्ति सम्पदं दैवीमभिजातस्य भारत।।16.3।।दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्।।16.4।।दैवी सम्पद्विमोक्षाय निबन्धायासुरी...

SanskritMaitri

Third Chapter of Bhgawad-geeta | karmayogaḥ

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्िचत्य येन श्रेयोऽहमाप्नुयाम्।।3.2।।लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्।।3.3।।न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।न च संन्यसनादेव सिद्धिं समधिगच्छति।।3.4।।न...

SanskritMaitri

Fourteen Chapter | Bhagwad-Geeta | Guna-traya-vibahga Yog

Voice credit to "Kavita Thakkar" परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।। इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।। मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।संभवः सर्वभूतानां...

SanskritMaitri

Fifteenth Chapter | Bhagwad-Geeta |Puruṣottamayogaḥ

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।। न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा।अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा।।15.3।। ततः पदं तत्परिमार्गितव्य यस्मिन्गता न...

SanskritMaitri

Introduction to the Bhagwadgeeta-Podcast-series

A lot of Sadhakas need help in improving the pronunciations and remembering this eternal knowledge effortlessly. In this podcast series of Bhagwadgeeta, we have worked on making this available to...

SanskritMaitri

Second Chapter | Bhagwad-Geeta | Sankhya Yog

Second Chapter of the Bhagwad-Geeta | Sankhya Yog न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।। न हि प्रपश्यामि ममापनुद्या द्च्छोकमुच्छोषणमिन्द्रियाणाम्।...

After a lot of experience in teaching, preparing courses, working on textbooks specifically for the kids, we have tailored with only one course which can guide the children through Mastery towards Sanskrit. This course is called "Beejam".

If you help us with a few of your details and preferences, we can give more details.

अपि सिद्धा:? Ready to dive in?